Declension table of hataprabha

Deva

MasculineSingularDualPlural
Nominativehataprabhaḥ hataprabhau hataprabhāḥ
Vocativehataprabha hataprabhau hataprabhāḥ
Accusativehataprabham hataprabhau hataprabhān
Instrumentalhataprabheṇa hataprabhābhyām hataprabhaiḥ hataprabhebhiḥ
Dativehataprabhāya hataprabhābhyām hataprabhebhyaḥ
Ablativehataprabhāt hataprabhābhyām hataprabhebhyaḥ
Genitivehataprabhasya hataprabhayoḥ hataprabhāṇām
Locativehataprabhe hataprabhayoḥ hataprabheṣu

Compound hataprabha -

Adverb -hataprabham -hataprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria