Declension table of ?hatapitṛ

Deva

NeuterSingularDualPlural
Nominativehatapitṛ hatapitṛṇī hatapitṝṇi
Vocativehatapitṛ hatapitṛṇī hatapitṝṇi
Accusativehatapitṛ hatapitṛṇī hatapitṝṇi
Instrumentalhatapitṛṇā hatapitṛbhyām hatapitṛbhiḥ
Dativehatapitṛṇe hatapitṛbhyām hatapitṛbhyaḥ
Ablativehatapitṛṇaḥ hatapitṛbhyām hatapitṛbhyaḥ
Genitivehatapitṛṇaḥ hatapitṛṇoḥ hatapitṝṇām
Locativehatapitṛṇi hatapitṛṇoḥ hatapitṛṣu

Compound hatapitṛ -

Adverb -hatapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria