Declension table of ?hataparamārtha

Deva

NeuterSingularDualPlural
Nominativehataparamārtham hataparamārthe hataparamārthāni
Vocativehataparamārtha hataparamārthe hataparamārthāni
Accusativehataparamārtham hataparamārthe hataparamārthāni
Instrumentalhataparamārthena hataparamārthābhyām hataparamārthaiḥ
Dativehataparamārthāya hataparamārthābhyām hataparamārthebhyaḥ
Ablativehataparamārthāt hataparamārthābhyām hataparamārthebhyaḥ
Genitivehataparamārthasya hataparamārthayoḥ hataparamārthānām
Locativehataparamārthe hataparamārthayoḥ hataparamārtheṣu

Compound hataparamārtha -

Adverb -hataparamārtham -hataparamārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria