Declension table of ?hataparamārtha

Deva

MasculineSingularDualPlural
Nominativehataparamārthaḥ hataparamārthau hataparamārthāḥ
Vocativehataparamārtha hataparamārthau hataparamārthāḥ
Accusativehataparamārtham hataparamārthau hataparamārthān
Instrumentalhataparamārthena hataparamārthābhyām hataparamārthaiḥ hataparamārthebhiḥ
Dativehataparamārthāya hataparamārthābhyām hataparamārthebhyaḥ
Ablativehataparamārthāt hataparamārthābhyām hataparamārthebhyaḥ
Genitivehataparamārthasya hataparamārthayoḥ hataparamārthānām
Locativehataparamārthe hataparamārthayoḥ hataparamārtheṣu

Compound hataparamārtha -

Adverb -hataparamārtham -hataparamārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria