Declension table of ?hatamūrkha

Deva

MasculineSingularDualPlural
Nominativehatamūrkhaḥ hatamūrkhau hatamūrkhāḥ
Vocativehatamūrkha hatamūrkhau hatamūrkhāḥ
Accusativehatamūrkham hatamūrkhau hatamūrkhān
Instrumentalhatamūrkheṇa hatamūrkhābhyām hatamūrkhaiḥ hatamūrkhebhiḥ
Dativehatamūrkhāya hatamūrkhābhyām hatamūrkhebhyaḥ
Ablativehatamūrkhāt hatamūrkhābhyām hatamūrkhebhyaḥ
Genitivehatamūrkhasya hatamūrkhayoḥ hatamūrkhāṇām
Locativehatamūrkhe hatamūrkhayoḥ hatamūrkheṣu

Compound hatamūrkha -

Adverb -hatamūrkham -hatamūrkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria