Declension table of ?hatamati

Deva

MasculineSingularDualPlural
Nominativehatamatiḥ hatamatī hatamatayaḥ
Vocativehatamate hatamatī hatamatayaḥ
Accusativehatamatim hatamatī hatamatīn
Instrumentalhatamatinā hatamatibhyām hatamatibhiḥ
Dativehatamataye hatamatibhyām hatamatibhyaḥ
Ablativehatamateḥ hatamatibhyām hatamatibhyaḥ
Genitivehatamateḥ hatamatyoḥ hatamatīnām
Locativehatamatau hatamatyoḥ hatamatiṣu

Compound hatamati -

Adverb -hatamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria