Declension table of ?hatalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativehatalakṣaṇā hatalakṣaṇe hatalakṣaṇāḥ
Vocativehatalakṣaṇe hatalakṣaṇe hatalakṣaṇāḥ
Accusativehatalakṣaṇām hatalakṣaṇe hatalakṣaṇāḥ
Instrumentalhatalakṣaṇayā hatalakṣaṇābhyām hatalakṣaṇābhiḥ
Dativehatalakṣaṇāyai hatalakṣaṇābhyām hatalakṣaṇābhyaḥ
Ablativehatalakṣaṇāyāḥ hatalakṣaṇābhyām hatalakṣaṇābhyaḥ
Genitivehatalakṣaṇāyāḥ hatalakṣaṇayoḥ hatalakṣaṇānām
Locativehatalakṣaṇāyām hatalakṣaṇayoḥ hatalakṣaṇāsu

Adverb -hatalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria