Declension table of ?hatalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativehatalakṣaṇam hatalakṣaṇe hatalakṣaṇāni
Vocativehatalakṣaṇa hatalakṣaṇe hatalakṣaṇāni
Accusativehatalakṣaṇam hatalakṣaṇe hatalakṣaṇāni
Instrumentalhatalakṣaṇena hatalakṣaṇābhyām hatalakṣaṇaiḥ
Dativehatalakṣaṇāya hatalakṣaṇābhyām hatalakṣaṇebhyaḥ
Ablativehatalakṣaṇāt hatalakṣaṇābhyām hatalakṣaṇebhyaḥ
Genitivehatalakṣaṇasya hatalakṣaṇayoḥ hatalakṣaṇānām
Locativehatalakṣaṇe hatalakṣaṇayoḥ hatalakṣaṇeṣu

Compound hatalakṣaṇa -

Adverb -hatalakṣaṇam -hatalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria