Declension table of ?hatakilbiṣā

Deva

FeminineSingularDualPlural
Nominativehatakilbiṣā hatakilbiṣe hatakilbiṣāḥ
Vocativehatakilbiṣe hatakilbiṣe hatakilbiṣāḥ
Accusativehatakilbiṣām hatakilbiṣe hatakilbiṣāḥ
Instrumentalhatakilbiṣayā hatakilbiṣābhyām hatakilbiṣābhiḥ
Dativehatakilbiṣāyai hatakilbiṣābhyām hatakilbiṣābhyaḥ
Ablativehatakilbiṣāyāḥ hatakilbiṣābhyām hatakilbiṣābhyaḥ
Genitivehatakilbiṣāyāḥ hatakilbiṣayoḥ hatakilbiṣāṇām
Locativehatakilbiṣāyām hatakilbiṣayoḥ hatakilbiṣāsu

Adverb -hatakilbiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria