Declension table of ?hatakilbiṣa

Deva

MasculineSingularDualPlural
Nominativehatakilbiṣaḥ hatakilbiṣau hatakilbiṣāḥ
Vocativehatakilbiṣa hatakilbiṣau hatakilbiṣāḥ
Accusativehatakilbiṣam hatakilbiṣau hatakilbiṣān
Instrumentalhatakilbiṣeṇa hatakilbiṣābhyām hatakilbiṣaiḥ hatakilbiṣebhiḥ
Dativehatakilbiṣāya hatakilbiṣābhyām hatakilbiṣebhyaḥ
Ablativehatakilbiṣāt hatakilbiṣābhyām hatakilbiṣebhyaḥ
Genitivehatakilbiṣasya hatakilbiṣayoḥ hatakilbiṣāṇām
Locativehatakilbiṣe hatakilbiṣayoḥ hatakilbiṣeṣu

Compound hatakilbiṣa -

Adverb -hatakilbiṣam -hatakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria