Declension table of hatajñāna

Deva

MasculineSingularDualPlural
Nominativehatajñānaḥ hatajñānau hatajñānāḥ
Vocativehatajñāna hatajñānau hatajñānāḥ
Accusativehatajñānam hatajñānau hatajñānān
Instrumentalhatajñānena hatajñānābhyām hatajñānaiḥ hatajñānebhiḥ
Dativehatajñānāya hatajñānābhyām hatajñānebhyaḥ
Ablativehatajñānāt hatajñānābhyām hatajñānebhyaḥ
Genitivehatajñānasya hatajñānayoḥ hatajñānānām
Locativehatajñāne hatajñānayoḥ hatajñāneṣu

Compound hatajñāna -

Adverb -hatajñānam -hatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria