Declension table of ?hatajīvita

Deva

NeuterSingularDualPlural
Nominativehatajīvitam hatajīvite hatajīvitāni
Vocativehatajīvita hatajīvite hatajīvitāni
Accusativehatajīvitam hatajīvite hatajīvitāni
Instrumentalhatajīvitena hatajīvitābhyām hatajīvitaiḥ
Dativehatajīvitāya hatajīvitābhyām hatajīvitebhyaḥ
Ablativehatajīvitāt hatajīvitābhyām hatajīvitebhyaḥ
Genitivehatajīvitasya hatajīvitayoḥ hatajīvitānām
Locativehatajīvite hatajīvitayoḥ hatajīviteṣu

Compound hatajīvita -

Adverb -hatajīvitam -hatajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria