Declension table of ?hatajīvita

Deva

MasculineSingularDualPlural
Nominativehatajīvitaḥ hatajīvitau hatajīvitāḥ
Vocativehatajīvita hatajīvitau hatajīvitāḥ
Accusativehatajīvitam hatajīvitau hatajīvitān
Instrumentalhatajīvitena hatajīvitābhyām hatajīvitaiḥ hatajīvitebhiḥ
Dativehatajīvitāya hatajīvitābhyām hatajīvitebhyaḥ
Ablativehatajīvitāt hatajīvitābhyām hatajīvitebhyaḥ
Genitivehatajīvitasya hatajīvitayoḥ hatajīvitānām
Locativehatajīvite hatajīvitayoḥ hatajīviteṣu

Compound hatajīvita -

Adverb -hatajīvitam -hatajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria