Declension table of ?hatahṛdaya

Deva

NeuterSingularDualPlural
Nominativehatahṛdayam hatahṛdaye hatahṛdayāni
Vocativehatahṛdaya hatahṛdaye hatahṛdayāni
Accusativehatahṛdayam hatahṛdaye hatahṛdayāni
Instrumentalhatahṛdayena hatahṛdayābhyām hatahṛdayaiḥ
Dativehatahṛdayāya hatahṛdayābhyām hatahṛdayebhyaḥ
Ablativehatahṛdayāt hatahṛdayābhyām hatahṛdayebhyaḥ
Genitivehatahṛdayasya hatahṛdayayoḥ hatahṛdayānām
Locativehatahṛdaye hatahṛdayayoḥ hatahṛdayeṣu

Compound hatahṛdaya -

Adverb -hatahṛdayam -hatahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria