Declension table of ?hatadviṣā

Deva

FeminineSingularDualPlural
Nominativehatadviṣā hatadviṣe hatadviṣāḥ
Vocativehatadviṣe hatadviṣe hatadviṣāḥ
Accusativehatadviṣām hatadviṣe hatadviṣāḥ
Instrumentalhatadviṣayā hatadviṣābhyām hatadviṣābhiḥ
Dativehatadviṣāyai hatadviṣābhyām hatadviṣābhyaḥ
Ablativehatadviṣāyāḥ hatadviṣābhyām hatadviṣābhyaḥ
Genitivehatadviṣāyāḥ hatadviṣayoḥ hatadviṣāṇām
Locativehatadviṣāyām hatadviṣayoḥ hatadviṣāsu

Adverb -hatadviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria