Declension table of hatadviṣ

Deva

MasculineSingularDualPlural
Nominativehatadviḥ hatadviṣau hatadviṣaḥ
Vocativehatadviḥ hatadviṣau hatadviṣaḥ
Accusativehatadviṣam hatadviṣau hatadviṣaḥ
Instrumentalhatadviṣā hatadvirbhyām hatadvirbhiḥ
Dativehatadviṣe hatadvirbhyām hatadvirbhyaḥ
Ablativehatadviṣaḥ hatadvirbhyām hatadvirbhyaḥ
Genitivehatadviṣaḥ hatadviṣoḥ hatadviṣām
Locativehatadviṣi hatadviṣoḥ hatadviḥṣu

Compound hatadvis -

Adverb -hatadvis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria