Declension table of ?hatadhvānta

Deva

NeuterSingularDualPlural
Nominativehatadhvāntam hatadhvānte hatadhvāntāni
Vocativehatadhvānta hatadhvānte hatadhvāntāni
Accusativehatadhvāntam hatadhvānte hatadhvāntāni
Instrumentalhatadhvāntena hatadhvāntābhyām hatadhvāntaiḥ
Dativehatadhvāntāya hatadhvāntābhyām hatadhvāntebhyaḥ
Ablativehatadhvāntāt hatadhvāntābhyām hatadhvāntebhyaḥ
Genitivehatadhvāntasya hatadhvāntayoḥ hatadhvāntānām
Locativehatadhvānte hatadhvāntayoḥ hatadhvānteṣu

Compound hatadhvānta -

Adverb -hatadhvāntam -hatadhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria