Declension table of ?hatadhvānta

Deva

MasculineSingularDualPlural
Nominativehatadhvāntaḥ hatadhvāntau hatadhvāntāḥ
Vocativehatadhvānta hatadhvāntau hatadhvāntāḥ
Accusativehatadhvāntam hatadhvāntau hatadhvāntān
Instrumentalhatadhvāntena hatadhvāntābhyām hatadhvāntaiḥ hatadhvāntebhiḥ
Dativehatadhvāntāya hatadhvāntābhyām hatadhvāntebhyaḥ
Ablativehatadhvāntāt hatadhvāntābhyām hatadhvāntebhyaḥ
Genitivehatadhvāntasya hatadhvāntayoḥ hatadhvāntānām
Locativehatadhvānte hatadhvāntayoḥ hatadhvānteṣu

Compound hatadhvānta -

Adverb -hatadhvāntam -hatadhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria