Declension table of ?hatacittā

Deva

FeminineSingularDualPlural
Nominativehatacittā hatacitte hatacittāḥ
Vocativehatacitte hatacitte hatacittāḥ
Accusativehatacittām hatacitte hatacittāḥ
Instrumentalhatacittayā hatacittābhyām hatacittābhiḥ
Dativehatacittāyai hatacittābhyām hatacittābhyaḥ
Ablativehatacittāyāḥ hatacittābhyām hatacittābhyaḥ
Genitivehatacittāyāḥ hatacittayoḥ hatacittānām
Locativehatacittāyām hatacittayoḥ hatacittāsu

Adverb -hatacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria