Declension table of ?hatacitta

Deva

NeuterSingularDualPlural
Nominativehatacittam hatacitte hatacittāni
Vocativehatacitta hatacitte hatacittāni
Accusativehatacittam hatacitte hatacittāni
Instrumentalhatacittena hatacittābhyām hatacittaiḥ
Dativehatacittāya hatacittābhyām hatacittebhyaḥ
Ablativehatacittāt hatacittābhyām hatacittebhyaḥ
Genitivehatacittasya hatacittayoḥ hatacittānām
Locativehatacitte hatacittayoḥ hatacitteṣu

Compound hatacitta -

Adverb -hatacittam -hatacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria