Declension table of ?hatabhaga

Deva

NeuterSingularDualPlural
Nominativehatabhagam hatabhage hatabhagāni
Vocativehatabhaga hatabhage hatabhagāni
Accusativehatabhagam hatabhage hatabhagāni
Instrumentalhatabhagena hatabhagābhyām hatabhagaiḥ
Dativehatabhagāya hatabhagābhyām hatabhagebhyaḥ
Ablativehatabhagāt hatabhagābhyām hatabhagebhyaḥ
Genitivehatabhagasya hatabhagayoḥ hatabhagānām
Locativehatabhage hatabhagayoḥ hatabhageṣu

Compound hatabhaga -

Adverb -hatabhagam -hatabhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria