Declension table of ?hatabhaga

Deva

MasculineSingularDualPlural
Nominativehatabhagaḥ hatabhagau hatabhagāḥ
Vocativehatabhaga hatabhagau hatabhagāḥ
Accusativehatabhagam hatabhagau hatabhagān
Instrumentalhatabhagena hatabhagābhyām hatabhagaiḥ hatabhagebhiḥ
Dativehatabhagāya hatabhagābhyām hatabhagebhyaḥ
Ablativehatabhagāt hatabhagābhyām hatabhagebhyaḥ
Genitivehatabhagasya hatabhagayoḥ hatabhagānām
Locativehatabhage hatabhagayoḥ hatabhageṣu

Compound hatabhaga -

Adverb -hatabhagam -hatabhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria