Declension table of ?hatabhāgyā

Deva

FeminineSingularDualPlural
Nominativehatabhāgyā hatabhāgye hatabhāgyāḥ
Vocativehatabhāgye hatabhāgye hatabhāgyāḥ
Accusativehatabhāgyām hatabhāgye hatabhāgyāḥ
Instrumentalhatabhāgyayā hatabhāgyābhyām hatabhāgyābhiḥ
Dativehatabhāgyāyai hatabhāgyābhyām hatabhāgyābhyaḥ
Ablativehatabhāgyāyāḥ hatabhāgyābhyām hatabhāgyābhyaḥ
Genitivehatabhāgyāyāḥ hatabhāgyayoḥ hatabhāgyānām
Locativehatabhāgyāyām hatabhāgyayoḥ hatabhāgyāsu

Adverb -hatabhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria