Declension table of ?hatabhāgya

Deva

MasculineSingularDualPlural
Nominativehatabhāgyaḥ hatabhāgyau hatabhāgyāḥ
Vocativehatabhāgya hatabhāgyau hatabhāgyāḥ
Accusativehatabhāgyam hatabhāgyau hatabhāgyān
Instrumentalhatabhāgyena hatabhāgyābhyām hatabhāgyaiḥ hatabhāgyebhiḥ
Dativehatabhāgyāya hatabhāgyābhyām hatabhāgyebhyaḥ
Ablativehatabhāgyāt hatabhāgyābhyām hatabhāgyebhyaḥ
Genitivehatabhāgyasya hatabhāgyayoḥ hatabhāgyānām
Locativehatabhāgye hatabhāgyayoḥ hatabhāgyeṣu

Compound hatabhāgya -

Adverb -hatabhāgyam -hatabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria