Declension table of ?hatabāndhavā

Deva

FeminineSingularDualPlural
Nominativehatabāndhavā hatabāndhave hatabāndhavāḥ
Vocativehatabāndhave hatabāndhave hatabāndhavāḥ
Accusativehatabāndhavām hatabāndhave hatabāndhavāḥ
Instrumentalhatabāndhavayā hatabāndhavābhyām hatabāndhavābhiḥ
Dativehatabāndhavāyai hatabāndhavābhyām hatabāndhavābhyaḥ
Ablativehatabāndhavāyāḥ hatabāndhavābhyām hatabāndhavābhyaḥ
Genitivehatabāndhavāyāḥ hatabāndhavayoḥ hatabāndhavānām
Locativehatabāndhavāyām hatabāndhavayoḥ hatabāndhavāsu

Adverb -hatabāndhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria