Declension table of ?hatabāndhava

Deva

NeuterSingularDualPlural
Nominativehatabāndhavam hatabāndhave hatabāndhavāni
Vocativehatabāndhava hatabāndhave hatabāndhavāni
Accusativehatabāndhavam hatabāndhave hatabāndhavāni
Instrumentalhatabāndhavena hatabāndhavābhyām hatabāndhavaiḥ
Dativehatabāndhavāya hatabāndhavābhyām hatabāndhavebhyaḥ
Ablativehatabāndhavāt hatabāndhavābhyām hatabāndhavebhyaḥ
Genitivehatabāndhavasya hatabāndhavayoḥ hatabāndhavānām
Locativehatabāndhave hatabāndhavayoḥ hatabāndhaveṣu

Compound hatabāndhava -

Adverb -hatabāndhavam -hatabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria