Declension table of ?hatabāndhava

Deva

MasculineSingularDualPlural
Nominativehatabāndhavaḥ hatabāndhavau hatabāndhavāḥ
Vocativehatabāndhava hatabāndhavau hatabāndhavāḥ
Accusativehatabāndhavam hatabāndhavau hatabāndhavān
Instrumentalhatabāndhavena hatabāndhavābhyām hatabāndhavaiḥ hatabāndhavebhiḥ
Dativehatabāndhavāya hatabāndhavābhyām hatabāndhavebhyaḥ
Ablativehatabāndhavāt hatabāndhavābhyām hatabāndhavebhyaḥ
Genitivehatabāndhavasya hatabāndhavayoḥ hatabāndhavānām
Locativehatabāndhave hatabāndhavayoḥ hatabāndhaveṣu

Compound hatabāndhava -

Adverb -hatabāndhavam -hatabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria