Declension table of ?hatāśvā

Deva

FeminineSingularDualPlural
Nominativehatāśvā hatāśve hatāśvāḥ
Vocativehatāśve hatāśve hatāśvāḥ
Accusativehatāśvām hatāśve hatāśvāḥ
Instrumentalhatāśvayā hatāśvābhyām hatāśvābhiḥ
Dativehatāśvāyai hatāśvābhyām hatāśvābhyaḥ
Ablativehatāśvāyāḥ hatāśvābhyām hatāśvābhyaḥ
Genitivehatāśvāyāḥ hatāśvayoḥ hatāśvānām
Locativehatāśvāyām hatāśvayoḥ hatāśvāsu

Adverb -hatāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria