Declension table of ?hatāśva

Deva

MasculineSingularDualPlural
Nominativehatāśvaḥ hatāśvau hatāśvāḥ
Vocativehatāśva hatāśvau hatāśvāḥ
Accusativehatāśvam hatāśvau hatāśvān
Instrumentalhatāśvena hatāśvābhyām hatāśvaiḥ hatāśvebhiḥ
Dativehatāśvāya hatāśvābhyām hatāśvebhyaḥ
Ablativehatāśvāt hatāśvābhyām hatāśvebhyaḥ
Genitivehatāśvasya hatāśvayoḥ hatāśvānām
Locativehatāśve hatāśvayoḥ hatāśveṣu

Compound hatāśva -

Adverb -hatāśvam -hatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria