Declension table of ?hatāśraya

Deva

NeuterSingularDualPlural
Nominativehatāśrayam hatāśraye hatāśrayāṇi
Vocativehatāśraya hatāśraye hatāśrayāṇi
Accusativehatāśrayam hatāśraye hatāśrayāṇi
Instrumentalhatāśrayeṇa hatāśrayābhyām hatāśrayaiḥ
Dativehatāśrayāya hatāśrayābhyām hatāśrayebhyaḥ
Ablativehatāśrayāt hatāśrayābhyām hatāśrayebhyaḥ
Genitivehatāśrayasya hatāśrayayoḥ hatāśrayāṇām
Locativehatāśraye hatāśrayayoḥ hatāśrayeṣu

Compound hatāśraya -

Adverb -hatāśrayam -hatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria