Declension table of ?hatāśraya

Deva

MasculineSingularDualPlural
Nominativehatāśrayaḥ hatāśrayau hatāśrayāḥ
Vocativehatāśraya hatāśrayau hatāśrayāḥ
Accusativehatāśrayam hatāśrayau hatāśrayān
Instrumentalhatāśrayeṇa hatāśrayābhyām hatāśrayaiḥ hatāśrayebhiḥ
Dativehatāśrayāya hatāśrayābhyām hatāśrayebhyaḥ
Ablativehatāśrayāt hatāśrayābhyām hatāśrayebhyaḥ
Genitivehatāśrayasya hatāśrayayoḥ hatāśrayāṇām
Locativehatāśraye hatāśrayayoḥ hatāśrayeṣu

Compound hatāśraya -

Adverb -hatāśrayam -hatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria