Declension table of ?hatāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativehatāvaśeṣaḥ hatāvaśeṣau hatāvaśeṣāḥ
Vocativehatāvaśeṣa hatāvaśeṣau hatāvaśeṣāḥ
Accusativehatāvaśeṣam hatāvaśeṣau hatāvaśeṣān
Instrumentalhatāvaśeṣeṇa hatāvaśeṣābhyām hatāvaśeṣaiḥ hatāvaśeṣebhiḥ
Dativehatāvaśeṣāya hatāvaśeṣābhyām hatāvaśeṣebhyaḥ
Ablativehatāvaśeṣāt hatāvaśeṣābhyām hatāvaśeṣebhyaḥ
Genitivehatāvaśeṣasya hatāvaśeṣayoḥ hatāvaśeṣāṇām
Locativehatāvaśeṣe hatāvaśeṣayoḥ hatāvaśeṣeṣu

Compound hatāvaśeṣa -

Adverb -hatāvaśeṣam -hatāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria