Declension table of ?hatādhimanthā

Deva

FeminineSingularDualPlural
Nominativehatādhimanthā hatādhimanthe hatādhimanthāḥ
Vocativehatādhimanthe hatādhimanthe hatādhimanthāḥ
Accusativehatādhimanthām hatādhimanthe hatādhimanthāḥ
Instrumentalhatādhimanthayā hatādhimanthābhyām hatādhimanthābhiḥ
Dativehatādhimanthāyai hatādhimanthābhyām hatādhimanthābhyaḥ
Ablativehatādhimanthāyāḥ hatādhimanthābhyām hatādhimanthābhyaḥ
Genitivehatādhimanthāyāḥ hatādhimanthayoḥ hatādhimanthānām
Locativehatādhimanthāyām hatādhimanthayoḥ hatādhimanthāsu

Adverb -hatādhimantham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria