Declension table of ?hatādhimantha

Deva

MasculineSingularDualPlural
Nominativehatādhimanthaḥ hatādhimanthau hatādhimanthāḥ
Vocativehatādhimantha hatādhimanthau hatādhimanthāḥ
Accusativehatādhimantham hatādhimanthau hatādhimanthān
Instrumentalhatādhimanthena hatādhimanthābhyām hatādhimanthaiḥ hatādhimanthebhiḥ
Dativehatādhimanthāya hatādhimanthābhyām hatādhimanthebhyaḥ
Ablativehatādhimanthāt hatādhimanthābhyām hatādhimanthebhyaḥ
Genitivehatādhimanthasya hatādhimanthayoḥ hatādhimanthānām
Locativehatādhimanthe hatādhimanthayoḥ hatādhimantheṣu

Compound hatādhimantha -

Adverb -hatādhimantham -hatādhimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria