Declension table of hata

Deva

NeuterSingularDualPlural
Nominativehatam hate hatāni
Vocativehata hate hatāni
Accusativehatam hate hatāni
Instrumentalhatena hatābhyām hataiḥ
Dativehatāya hatābhyām hatebhyaḥ
Ablativehatāt hatābhyām hatebhyaḥ
Genitivehatasya hatayoḥ hatānām
Locativehate hatayoḥ hateṣu

Compound hata -

Adverb -hatam -hatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria