Declension table of ?hastyaśvadīkṣā

Deva

FeminineSingularDualPlural
Nominativehastyaśvadīkṣā hastyaśvadīkṣe hastyaśvadīkṣāḥ
Vocativehastyaśvadīkṣe hastyaśvadīkṣe hastyaśvadīkṣāḥ
Accusativehastyaśvadīkṣām hastyaśvadīkṣe hastyaśvadīkṣāḥ
Instrumentalhastyaśvadīkṣayā hastyaśvadīkṣābhyām hastyaśvadīkṣābhiḥ
Dativehastyaśvadīkṣāyai hastyaśvadīkṣābhyām hastyaśvadīkṣābhyaḥ
Ablativehastyaśvadīkṣāyāḥ hastyaśvadīkṣābhyām hastyaśvadīkṣābhyaḥ
Genitivehastyaśvadīkṣāyāḥ hastyaśvadīkṣayoḥ hastyaśvadīkṣāṇām
Locativehastyaśvadīkṣāyām hastyaśvadīkṣayoḥ hastyaśvadīkṣāsu

Adverb -hastyaśvadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria