Declension table of ?hastyadhyakṣa

Deva

MasculineSingularDualPlural
Nominativehastyadhyakṣaḥ hastyadhyakṣau hastyadhyakṣāḥ
Vocativehastyadhyakṣa hastyadhyakṣau hastyadhyakṣāḥ
Accusativehastyadhyakṣam hastyadhyakṣau hastyadhyakṣān
Instrumentalhastyadhyakṣeṇa hastyadhyakṣābhyām hastyadhyakṣaiḥ hastyadhyakṣebhiḥ
Dativehastyadhyakṣāya hastyadhyakṣābhyām hastyadhyakṣebhyaḥ
Ablativehastyadhyakṣāt hastyadhyakṣābhyām hastyadhyakṣebhyaḥ
Genitivehastyadhyakṣasya hastyadhyakṣayoḥ hastyadhyakṣāṇām
Locativehastyadhyakṣe hastyadhyakṣayoḥ hastyadhyakṣeṣu

Compound hastyadhyakṣa -

Adverb -hastyadhyakṣam -hastyadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria