Declension table of ?hastya

Deva

NeuterSingularDualPlural
Nominativehastyam hastye hastyāni
Vocativehastya hastye hastyāni
Accusativehastyam hastye hastyāni
Instrumentalhastyena hastyābhyām hastyaiḥ
Dativehastyāya hastyābhyām hastyebhyaḥ
Ablativehastyāt hastyābhyām hastyebhyaḥ
Genitivehastyasya hastyayoḥ hastyānām
Locativehastye hastyayoḥ hastyeṣu

Compound hastya -

Adverb -hastyam -hastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria