Declension table of ?hastya

Deva

MasculineSingularDualPlural
Nominativehastyaḥ hastyau hastyāḥ
Vocativehastya hastyau hastyāḥ
Accusativehastyam hastyau hastyān
Instrumentalhastyena hastyābhyām hastyaiḥ hastyebhiḥ
Dativehastyāya hastyābhyām hastyebhyaḥ
Ablativehastyāt hastyābhyām hastyebhyaḥ
Genitivehastyasya hastyayoḥ hastyānām
Locativehastye hastyayoḥ hastyeṣu

Compound hastya -

Adverb -hastyam -hastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria