Declension table of ?hastyṛṣabhā

Deva

FeminineSingularDualPlural
Nominativehastyṛṣabhā hastyṛṣabhe hastyṛṣabhāḥ
Vocativehastyṛṣabhe hastyṛṣabhe hastyṛṣabhāḥ
Accusativehastyṛṣabhām hastyṛṣabhe hastyṛṣabhāḥ
Instrumentalhastyṛṣabhayā hastyṛṣabhābhyām hastyṛṣabhābhiḥ
Dativehastyṛṣabhāyai hastyṛṣabhābhyām hastyṛṣabhābhyaḥ
Ablativehastyṛṣabhāyāḥ hastyṛṣabhābhyām hastyṛṣabhābhyaḥ
Genitivehastyṛṣabhāyāḥ hastyṛṣabhayoḥ hastyṛṣabhāṇām
Locativehastyṛṣabhāyām hastyṛṣabhayoḥ hastyṛṣabhāsu

Adverb -hastyṛṣabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria