Declension table of ?hastyṛṣabha

Deva

NeuterSingularDualPlural
Nominativehastyṛṣabham hastyṛṣabhe hastyṛṣabhāṇi
Vocativehastyṛṣabha hastyṛṣabhe hastyṛṣabhāṇi
Accusativehastyṛṣabham hastyṛṣabhe hastyṛṣabhāṇi
Instrumentalhastyṛṣabheṇa hastyṛṣabhābhyām hastyṛṣabhaiḥ
Dativehastyṛṣabhāya hastyṛṣabhābhyām hastyṛṣabhebhyaḥ
Ablativehastyṛṣabhāt hastyṛṣabhābhyām hastyṛṣabhebhyaḥ
Genitivehastyṛṣabhasya hastyṛṣabhayoḥ hastyṛṣabhāṇām
Locativehastyṛṣabhe hastyṛṣabhayoḥ hastyṛṣabheṣu

Compound hastyṛṣabha -

Adverb -hastyṛṣabham -hastyṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria