Declension table of ?hastyṛṣabha

Deva

MasculineSingularDualPlural
Nominativehastyṛṣabhaḥ hastyṛṣabhau hastyṛṣabhāḥ
Vocativehastyṛṣabha hastyṛṣabhau hastyṛṣabhāḥ
Accusativehastyṛṣabham hastyṛṣabhau hastyṛṣabhān
Instrumentalhastyṛṣabheṇa hastyṛṣabhābhyām hastyṛṣabhaiḥ hastyṛṣabhebhiḥ
Dativehastyṛṣabhāya hastyṛṣabhābhyām hastyṛṣabhebhyaḥ
Ablativehastyṛṣabhāt hastyṛṣabhābhyām hastyṛṣabhebhyaḥ
Genitivehastyṛṣabhasya hastyṛṣabhayoḥ hastyṛṣabhāṇām
Locativehastyṛṣabhe hastyṛṣabhayoḥ hastyṛṣabheṣu

Compound hastyṛṣabha -

Adverb -hastyṛṣabham -hastyṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria