Declension table of ?hastiśuṇḍī

Deva

FeminineSingularDualPlural
Nominativehastiśuṇḍī hastiśuṇḍyau hastiśuṇḍyaḥ
Vocativehastiśuṇḍi hastiśuṇḍyau hastiśuṇḍyaḥ
Accusativehastiśuṇḍīm hastiśuṇḍyau hastiśuṇḍīḥ
Instrumentalhastiśuṇḍyā hastiśuṇḍībhyām hastiśuṇḍībhiḥ
Dativehastiśuṇḍyai hastiśuṇḍībhyām hastiśuṇḍībhyaḥ
Ablativehastiśuṇḍyāḥ hastiśuṇḍībhyām hastiśuṇḍībhyaḥ
Genitivehastiśuṇḍyāḥ hastiśuṇḍyoḥ hastiśuṇḍīnām
Locativehastiśuṇḍyām hastiśuṇḍyoḥ hastiśuṇḍīṣu

Compound hastiśuṇḍi - hastiśuṇḍī -

Adverb -hastiśuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria