Declension table of ?hastiśuṇḍā

Deva

FeminineSingularDualPlural
Nominativehastiśuṇḍā hastiśuṇḍe hastiśuṇḍāḥ
Vocativehastiśuṇḍe hastiśuṇḍe hastiśuṇḍāḥ
Accusativehastiśuṇḍām hastiśuṇḍe hastiśuṇḍāḥ
Instrumentalhastiśuṇḍayā hastiśuṇḍābhyām hastiśuṇḍābhiḥ
Dativehastiśuṇḍāyai hastiśuṇḍābhyām hastiśuṇḍābhyaḥ
Ablativehastiśuṇḍāyāḥ hastiśuṇḍābhyām hastiśuṇḍābhyaḥ
Genitivehastiśuṇḍāyāḥ hastiśuṇḍayoḥ hastiśuṇḍānām
Locativehastiśuṇḍāyām hastiśuṇḍayoḥ hastiśuṇḍāsu

Adverb -hastiśuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria