Declension table of ?hastiśikṣā

Deva

FeminineSingularDualPlural
Nominativehastiśikṣā hastiśikṣe hastiśikṣāḥ
Vocativehastiśikṣe hastiśikṣe hastiśikṣāḥ
Accusativehastiśikṣām hastiśikṣe hastiśikṣāḥ
Instrumentalhastiśikṣayā hastiśikṣābhyām hastiśikṣābhiḥ
Dativehastiśikṣāyai hastiśikṣābhyām hastiśikṣābhyaḥ
Ablativehastiśikṣāyāḥ hastiśikṣābhyām hastiśikṣābhyaḥ
Genitivehastiśikṣāyāḥ hastiśikṣayoḥ hastiśikṣāṇām
Locativehastiśikṣāyām hastiśikṣayoḥ hastiśikṣāsu

Adverb -hastiśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria