Declension table of ?hastivarman

Deva

MasculineSingularDualPlural
Nominativehastivarmā hastivarmāṇau hastivarmāṇaḥ
Vocativehastivarman hastivarmāṇau hastivarmāṇaḥ
Accusativehastivarmāṇam hastivarmāṇau hastivarmaṇaḥ
Instrumentalhastivarmaṇā hastivarmabhyām hastivarmabhiḥ
Dativehastivarmaṇe hastivarmabhyām hastivarmabhyaḥ
Ablativehastivarmaṇaḥ hastivarmabhyām hastivarmabhyaḥ
Genitivehastivarmaṇaḥ hastivarmaṇoḥ hastivarmaṇām
Locativehastivarmaṇi hastivarmaṇoḥ hastivarmasu

Compound hastivarma -

Adverb -hastivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria