Declension table of ?hastivaktra

Deva

MasculineSingularDualPlural
Nominativehastivaktraḥ hastivaktrau hastivaktrāḥ
Vocativehastivaktra hastivaktrau hastivaktrāḥ
Accusativehastivaktram hastivaktrau hastivaktrān
Instrumentalhastivaktreṇa hastivaktrābhyām hastivaktraiḥ hastivaktrebhiḥ
Dativehastivaktrāya hastivaktrābhyām hastivaktrebhyaḥ
Ablativehastivaktrāt hastivaktrābhyām hastivaktrebhyaḥ
Genitivehastivaktrasya hastivaktrayoḥ hastivaktrāṇām
Locativehastivaktre hastivaktrayoḥ hastivaktreṣu

Compound hastivaktra -

Adverb -hastivaktram -hastivaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria