Declension table of ?hastivānarā

Deva

FeminineSingularDualPlural
Nominativehastivānarā hastivānare hastivānarāḥ
Vocativehastivānare hastivānare hastivānarāḥ
Accusativehastivānarām hastivānare hastivānarāḥ
Instrumentalhastivānarayā hastivānarābhyām hastivānarābhiḥ
Dativehastivānarāyai hastivānarābhyām hastivānarābhyaḥ
Ablativehastivānarāyāḥ hastivānarābhyām hastivānarābhyaḥ
Genitivehastivānarāyāḥ hastivānarayoḥ hastivānarāṇām
Locativehastivānarāyām hastivānarayoḥ hastivānarāsu

Adverb -hastivānaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria