Declension table of ?hastivānara

Deva

NeuterSingularDualPlural
Nominativehastivānaram hastivānare hastivānarāṇi
Vocativehastivānara hastivānare hastivānarāṇi
Accusativehastivānaram hastivānare hastivānarāṇi
Instrumentalhastivānareṇa hastivānarābhyām hastivānaraiḥ
Dativehastivānarāya hastivānarābhyām hastivānarebhyaḥ
Ablativehastivānarāt hastivānarābhyām hastivānarebhyaḥ
Genitivehastivānarasya hastivānarayoḥ hastivānarāṇām
Locativehastivānare hastivānarayoḥ hastivānareṣu

Compound hastivānara -

Adverb -hastivānaram -hastivānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria