Declension table of ?hastivāha

Deva

MasculineSingularDualPlural
Nominativehastivāhaḥ hastivāhau hastivāhāḥ
Vocativehastivāha hastivāhau hastivāhāḥ
Accusativehastivāham hastivāhau hastivāhān
Instrumentalhastivāhena hastivāhābhyām hastivāhaiḥ hastivāhebhiḥ
Dativehastivāhāya hastivāhābhyām hastivāhebhyaḥ
Ablativehastivāhāt hastivāhābhyām hastivāhebhyaḥ
Genitivehastivāhasya hastivāhayoḥ hastivāhānām
Locativehastivāhe hastivāhayoḥ hastivāheṣu

Compound hastivāha -

Adverb -hastivāham -hastivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria